श्रीमद्भगवद्गीता
Eternal Wisdom for Every Soul
ॐगीताकृष्ण
श्रीमद भागवत गीता Essence of Divine Wisdom
❝
"The Bhagwad Gita is the most systematic statement of spiritual evolution..."
A 700-verse dialogue between Lord Krishna and Prince Arjuna, the Gita presents a synthesis of Dharma, Bhakti, and the yogic paths to moksha. Its teachings transcend time, offering guidance for both spiritual and material success.

🕉️ Explore 18 Divine Shlokas
Chapter 1, Verse 1.1
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥
0:00 / 0:00
Chapter 2, Verse 2.47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥
0:00 / 0:00
Chapter 3, Verse 3.20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥
0:00 / 0:00
Chapter 4, Verse 4.15
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥
0:00 / 0:00
Chapter 5, Verse 5.10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥
0:00 / 0:00
Chapter 6, Verse 6.32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥
0:00 / 0:00
Chapter 7, Verse 7.7
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥
0:00 / 0:00
Chapter 8, Verse 8.7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥
0:00 / 0:00
Chapter 9, Verse 9.10
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥
0:00 / 0:00
Chapter 10, Verse 10.6
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥
0:00 / 0:00
Chapter 11, Verse 11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥
0:00 / 0:00
Chapter 12, Verse 12.4
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
0:00 / 0:00
Chapter 13, Verse 13.15
बाह्यं चान्तरमपि च भूतानां अचरं चरम् । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
0:00 / 0:00
Chapter 14, Verse 14.16
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखं अज्ञानं तमसः फलम् ॥
0:00 / 0:00
Chapter 15, Verse 15.8
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धानिवाशयात् ॥
0:00 / 0:00
Chapter 16, Verse 16.5
दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥
0:00 / 0:00
Chapter 17, Verse 17.26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥
0:00 / 0:00
Chapter 18, Verse 18.78
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
0:00 / 0:00


